Conjugation tables of ?cūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcūryāmi cūryāvaḥ cūryāmaḥ
Secondcūryasi cūryathaḥ cūryatha
Thirdcūryati cūryataḥ cūryanti


MiddleSingularDualPlural
Firstcūrye cūryāvahe cūryāmahe
Secondcūryase cūryethe cūryadhve
Thirdcūryate cūryete cūryante


PassiveSingularDualPlural
Firstcūrye cūryāvahe cūryāmahe
Secondcūryase cūryethe cūryadhve
Thirdcūryate cūryete cūryante


Imperfect

ActiveSingularDualPlural
Firstacūryam acūryāva acūryāma
Secondacūryaḥ acūryatam acūryata
Thirdacūryat acūryatām acūryan


MiddleSingularDualPlural
Firstacūrye acūryāvahi acūryāmahi
Secondacūryathāḥ acūryethām acūryadhvam
Thirdacūryata acūryetām acūryanta


PassiveSingularDualPlural
Firstacūrye acūryāvahi acūryāmahi
Secondacūryathāḥ acūryethām acūryadhvam
Thirdacūryata acūryetām acūryanta


Optative

ActiveSingularDualPlural
Firstcūryeyam cūryeva cūryema
Secondcūryeḥ cūryetam cūryeta
Thirdcūryet cūryetām cūryeyuḥ


MiddleSingularDualPlural
Firstcūryeya cūryevahi cūryemahi
Secondcūryethāḥ cūryeyāthām cūryedhvam
Thirdcūryeta cūryeyātām cūryeran


PassiveSingularDualPlural
Firstcūryeya cūryevahi cūryemahi
Secondcūryethāḥ cūryeyāthām cūryedhvam
Thirdcūryeta cūryeyātām cūryeran


Imperative

ActiveSingularDualPlural
Firstcūryāṇi cūryāva cūryāma
Secondcūrya cūryatam cūryata
Thirdcūryatu cūryatām cūryantu


MiddleSingularDualPlural
Firstcūryai cūryāvahai cūryāmahai
Secondcūryasva cūryethām cūryadhvam
Thirdcūryatām cūryetām cūryantām


PassiveSingularDualPlural
Firstcūryai cūryāvahai cūryāmahai
Secondcūryasva cūryethām cūryadhvam
Thirdcūryatām cūryetām cūryantām


Future

ActiveSingularDualPlural
Firstcūriṣyāmi cūriṣyāvaḥ cūriṣyāmaḥ
Secondcūriṣyasi cūriṣyathaḥ cūriṣyatha
Thirdcūriṣyati cūriṣyataḥ cūriṣyanti


MiddleSingularDualPlural
Firstcūriṣye cūriṣyāvahe cūriṣyāmahe
Secondcūriṣyase cūriṣyethe cūriṣyadhve
Thirdcūriṣyate cūriṣyete cūriṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcūritāsmi cūritāsvaḥ cūritāsmaḥ
Secondcūritāsi cūritāsthaḥ cūritāstha
Thirdcūritā cūritārau cūritāraḥ


Perfect

ActiveSingularDualPlural
Firstcucūra cucūriva cucūrima
Secondcucūritha cucūrathuḥ cucūra
Thirdcucūra cucūratuḥ cucūruḥ


MiddleSingularDualPlural
Firstcucūre cucūrivahe cucūrimahe
Secondcucūriṣe cucūrāthe cucūridhve
Thirdcucūre cucūrāte cucūrire


Benedictive

ActiveSingularDualPlural
Firstcūryāsam cūryāsva cūryāsma
Secondcūryāḥ cūryāstam cūryāsta
Thirdcūryāt cūryāstām cūryāsuḥ

Participles

Past Passive Participle
cūrta m. n. cūrtā f.

Past Active Participle
cūrtavat m. n. cūrtavatī f.

Present Active Participle
cūryat m. n. cūryantī f.

Present Middle Participle
cūryamāṇa m. n. cūryamāṇā f.

Present Passive Participle
cūryamāṇa m. n. cūryamāṇā f.

Future Active Participle
cūriṣyat m. n. cūriṣyantī f.

Future Middle Participle
cūriṣyamāṇa m. n. cūriṣyamāṇā f.

Future Passive Participle
cūritavya m. n. cūritavyā f.

Future Passive Participle
cūrya m. n. cūryā f.

Future Passive Participle
cūraṇīya m. n. cūraṇīyā f.

Perfect Active Participle
cucūrvas m. n. cucūruṣī f.

Perfect Middle Participle
cucūrāṇa m. n. cucūrāṇā f.

Indeclinable forms

Infinitive
cūritum

Absolutive
cūrtvā

Absolutive
-cūrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria