Declension table of ?cūryat

Deva

MasculineSingularDualPlural
Nominativecūryan cūryantau cūryantaḥ
Vocativecūryan cūryantau cūryantaḥ
Accusativecūryantam cūryantau cūryataḥ
Instrumentalcūryatā cūryadbhyām cūryadbhiḥ
Dativecūryate cūryadbhyām cūryadbhyaḥ
Ablativecūryataḥ cūryadbhyām cūryadbhyaḥ
Genitivecūryataḥ cūryatoḥ cūryatām
Locativecūryati cūryatoḥ cūryatsu

Compound cūryat -

Adverb -cūryantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria