Declension table of ?cūrya

Deva

NeuterSingularDualPlural
Nominativecūryam cūrye cūryāṇi
Vocativecūrya cūrye cūryāṇi
Accusativecūryam cūrye cūryāṇi
Instrumentalcūryeṇa cūryābhyām cūryaiḥ
Dativecūryāya cūryābhyām cūryebhyaḥ
Ablativecūryāt cūryābhyām cūryebhyaḥ
Genitivecūryasya cūryayoḥ cūryāṇām
Locativecūrye cūryayoḥ cūryeṣu

Compound cūrya -

Adverb -cūryam -cūryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria