Declension table of ?cūriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecūriṣyamāṇā cūriṣyamāṇe cūriṣyamāṇāḥ
Vocativecūriṣyamāṇe cūriṣyamāṇe cūriṣyamāṇāḥ
Accusativecūriṣyamāṇām cūriṣyamāṇe cūriṣyamāṇāḥ
Instrumentalcūriṣyamāṇayā cūriṣyamāṇābhyām cūriṣyamāṇābhiḥ
Dativecūriṣyamāṇāyai cūriṣyamāṇābhyām cūriṣyamāṇābhyaḥ
Ablativecūriṣyamāṇāyāḥ cūriṣyamāṇābhyām cūriṣyamāṇābhyaḥ
Genitivecūriṣyamāṇāyāḥ cūriṣyamāṇayoḥ cūriṣyamāṇānām
Locativecūriṣyamāṇāyām cūriṣyamāṇayoḥ cūriṣyamāṇāsu

Adverb -cūriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria