Declension table of ?cūrta

Deva

MasculineSingularDualPlural
Nominativecūrtaḥ cūrtau cūrtāḥ
Vocativecūrta cūrtau cūrtāḥ
Accusativecūrtam cūrtau cūrtān
Instrumentalcūrtena cūrtābhyām cūrtaiḥ cūrtebhiḥ
Dativecūrtāya cūrtābhyām cūrtebhyaḥ
Ablativecūrtāt cūrtābhyām cūrtebhyaḥ
Genitivecūrtasya cūrtayoḥ cūrtānām
Locativecūrte cūrtayoḥ cūrteṣu

Compound cūrta -

Adverb -cūrtam -cūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria