Conjugation tables of ?cūr

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcūrayāmi cūrayāvaḥ cūrayāmaḥ
Secondcūrayasi cūrayathaḥ cūrayatha
Thirdcūrayati cūrayataḥ cūrayanti


MiddleSingularDualPlural
Firstcūraye cūrayāvahe cūrayāmahe
Secondcūrayase cūrayethe cūrayadhve
Thirdcūrayate cūrayete cūrayante


PassiveSingularDualPlural
Firstcūrye cūryāvahe cūryāmahe
Secondcūryase cūryethe cūryadhve
Thirdcūryate cūryete cūryante


Imperfect

ActiveSingularDualPlural
Firstacūrayam acūrayāva acūrayāma
Secondacūrayaḥ acūrayatam acūrayata
Thirdacūrayat acūrayatām acūrayan


MiddleSingularDualPlural
Firstacūraye acūrayāvahi acūrayāmahi
Secondacūrayathāḥ acūrayethām acūrayadhvam
Thirdacūrayata acūrayetām acūrayanta


PassiveSingularDualPlural
Firstacūrye acūryāvahi acūryāmahi
Secondacūryathāḥ acūryethām acūryadhvam
Thirdacūryata acūryetām acūryanta


Optative

ActiveSingularDualPlural
Firstcūrayeyam cūrayeva cūrayema
Secondcūrayeḥ cūrayetam cūrayeta
Thirdcūrayet cūrayetām cūrayeyuḥ


MiddleSingularDualPlural
Firstcūrayeya cūrayevahi cūrayemahi
Secondcūrayethāḥ cūrayeyāthām cūrayedhvam
Thirdcūrayeta cūrayeyātām cūrayeran


PassiveSingularDualPlural
Firstcūryeya cūryevahi cūryemahi
Secondcūryethāḥ cūryeyāthām cūryedhvam
Thirdcūryeta cūryeyātām cūryeran


Imperative

ActiveSingularDualPlural
Firstcūrayāṇi cūrayāva cūrayāma
Secondcūraya cūrayatam cūrayata
Thirdcūrayatu cūrayatām cūrayantu


MiddleSingularDualPlural
Firstcūrayai cūrayāvahai cūrayāmahai
Secondcūrayasva cūrayethām cūrayadhvam
Thirdcūrayatām cūrayetām cūrayantām


PassiveSingularDualPlural
Firstcūryai cūryāvahai cūryāmahai
Secondcūryasva cūryethām cūryadhvam
Thirdcūryatām cūryetām cūryantām


Future

ActiveSingularDualPlural
Firstcūrayiṣyāmi cūrayiṣyāvaḥ cūrayiṣyāmaḥ
Secondcūrayiṣyasi cūrayiṣyathaḥ cūrayiṣyatha
Thirdcūrayiṣyati cūrayiṣyataḥ cūrayiṣyanti


MiddleSingularDualPlural
Firstcūrayiṣye cūrayiṣyāvahe cūrayiṣyāmahe
Secondcūrayiṣyase cūrayiṣyethe cūrayiṣyadhve
Thirdcūrayiṣyate cūrayiṣyete cūrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcūrayitāsmi cūrayitāsvaḥ cūrayitāsmaḥ
Secondcūrayitāsi cūrayitāsthaḥ cūrayitāstha
Thirdcūrayitā cūrayitārau cūrayitāraḥ

Participles

Past Passive Participle
cūrita m. n. cūritā f.

Past Active Participle
cūritavat m. n. cūritavatī f.

Present Active Participle
cūrayat m. n. cūrayantī f.

Present Middle Participle
cūrayamāṇa m. n. cūrayamāṇā f.

Present Passive Participle
cūryamāṇa m. n. cūryamāṇā f.

Future Active Participle
cūrayiṣyat m. n. cūrayiṣyantī f.

Future Middle Participle
cūrayiṣyamāṇa m. n. cūrayiṣyamāṇā f.

Future Passive Participle
cūrayitavya m. n. cūrayitavyā f.

Future Passive Participle
cūrya m. n. cūryā f.

Future Passive Participle
cūraṇīya m. n. cūraṇīyā f.

Indeclinable forms

Infinitive
cūrayitum

Absolutive
cūrayitvā

Absolutive
-cūrya

Periphrastic Perfect
cūrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria