तिङन्तावली ?चूर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचूरयति चूरयतः चूरयन्ति
मध्यमचूरयसि चूरयथः चूरयथ
उत्तमचूरयामि चूरयावः चूरयामः


आत्मनेपदेएकद्विबहु
प्रथमचूरयते चूरयेते चूरयन्ते
मध्यमचूरयसे चूरयेथे चूरयध्वे
उत्तमचूरये चूरयावहे चूरयामहे


कर्मणिएकद्विबहु
प्रथमचूर्यते चूर्येते चूर्यन्ते
मध्यमचूर्यसे चूर्येथे चूर्यध्वे
उत्तमचूर्ये चूर्यावहे चूर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचूरयत् अचूरयताम् अचूरयन्
मध्यमअचूरयः अचूरयतम् अचूरयत
उत्तमअचूरयम् अचूरयाव अचूरयाम


आत्मनेपदेएकद्विबहु
प्रथमअचूरयत अचूरयेताम् अचूरयन्त
मध्यमअचूरयथाः अचूरयेथाम् अचूरयध्वम्
उत्तमअचूरये अचूरयावहि अचूरयामहि


कर्मणिएकद्विबहु
प्रथमअचूर्यत अचूर्येताम् अचूर्यन्त
मध्यमअचूर्यथाः अचूर्येथाम् अचूर्यध्वम्
उत्तमअचूर्ये अचूर्यावहि अचूर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचूरयेत् चूरयेताम् चूरयेयुः
मध्यमचूरयेः चूरयेतम् चूरयेत
उत्तमचूरयेयम् चूरयेव चूरयेम


आत्मनेपदेएकद्विबहु
प्रथमचूरयेत चूरयेयाताम् चूरयेरन्
मध्यमचूरयेथाः चूरयेयाथाम् चूरयेध्वम्
उत्तमचूरयेय चूरयेवहि चूरयेमहि


कर्मणिएकद्विबहु
प्रथमचूर्येत चूर्येयाताम् चूर्येरन्
मध्यमचूर्येथाः चूर्येयाथाम् चूर्येध्वम्
उत्तमचूर्येय चूर्येवहि चूर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचूरयतु चूरयताम् चूरयन्तु
मध्यमचूरय चूरयतम् चूरयत
उत्तमचूरयाणि चूरयाव चूरयाम


आत्मनेपदेएकद्विबहु
प्रथमचूरयताम् चूरयेताम् चूरयन्ताम्
मध्यमचूरयस्व चूरयेथाम् चूरयध्वम्
उत्तमचूरयै चूरयावहै चूरयामहै


कर्मणिएकद्विबहु
प्रथमचूर्यताम् चूर्येताम् चूर्यन्ताम्
मध्यमचूर्यस्व चूर्येथाम् चूर्यध्वम्
उत्तमचूर्यै चूर्यावहै चूर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचूरयिष्यति चूरयिष्यतः चूरयिष्यन्ति
मध्यमचूरयिष्यसि चूरयिष्यथः चूरयिष्यथ
उत्तमचूरयिष्यामि चूरयिष्यावः चूरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचूरयिष्यते चूरयिष्येते चूरयिष्यन्ते
मध्यमचूरयिष्यसे चूरयिष्येथे चूरयिष्यध्वे
उत्तमचूरयिष्ये चूरयिष्यावहे चूरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचूरयिता चूरयितारौ चूरयितारः
मध्यमचूरयितासि चूरयितास्थः चूरयितास्थ
उत्तमचूरयितास्मि चूरयितास्वः चूरयितास्मः

कृदन्त

क्त
चूरित m. n. चूरिता f.

क्तवतु
चूरितवत् m. n. चूरितवती f.

शतृ
चूरयत् m. n. चूरयन्ती f.

शानच्
चूरयमाण m. n. चूरयमाणा f.

शानच् कर्मणि
चूर्यमाण m. n. चूर्यमाणा f.

लुडादेश पर
चूरयिष्यत् m. n. चूरयिष्यन्ती f.

लुडादेश आत्म
चूरयिष्यमाण m. n. चूरयिष्यमाणा f.

तव्य
चूरयितव्य m. n. चूरयितव्या f.

यत्
चूर्य m. n. चूर्या f.

अनीयर्
चूरणीय m. n. चूरणीया f.

अव्यय

तुमुन्
चूरयितुम्

क्त्वा
चूरयित्वा

ल्यप्
॰चूर्य

लिट्
चूरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria