Declension table of ?cūritavat

Deva

NeuterSingularDualPlural
Nominativecūritavat cūritavantī cūritavatī cūritavanti
Vocativecūritavat cūritavantī cūritavatī cūritavanti
Accusativecūritavat cūritavantī cūritavatī cūritavanti
Instrumentalcūritavatā cūritavadbhyām cūritavadbhiḥ
Dativecūritavate cūritavadbhyām cūritavadbhyaḥ
Ablativecūritavataḥ cūritavadbhyām cūritavadbhyaḥ
Genitivecūritavataḥ cūritavatoḥ cūritavatām
Locativecūritavati cūritavatoḥ cūritavatsu

Adverb -cūritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria