Declension table of ?cūritā

Deva

FeminineSingularDualPlural
Nominativecūritā cūrite cūritāḥ
Vocativecūrite cūrite cūritāḥ
Accusativecūritām cūrite cūritāḥ
Instrumentalcūritayā cūritābhyām cūritābhiḥ
Dativecūritāyai cūritābhyām cūritābhyaḥ
Ablativecūritāyāḥ cūritābhyām cūritābhyaḥ
Genitivecūritāyāḥ cūritayoḥ cūritānām
Locativecūritāyām cūritayoḥ cūritāsu

Adverb -cūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria