Conjugation tables of carc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcarcāmi carcāvaḥ carcāmaḥ
Secondcarcasi carcathaḥ carcatha
Thirdcarcati carcataḥ carcanti


MiddleSingularDualPlural
Firstcarce carcāvahe carcāmahe
Secondcarcase carcethe carcadhve
Thirdcarcate carcete carcante


PassiveSingularDualPlural
Firstcarcye carcyāvahe carcyāmahe
Secondcarcyase carcyethe carcyadhve
Thirdcarcyate carcyete carcyante


Imperfect

ActiveSingularDualPlural
Firstacarcam acarcāva acarcāma
Secondacarcaḥ acarcatam acarcata
Thirdacarcat acarcatām acarcan


MiddleSingularDualPlural
Firstacarce acarcāvahi acarcāmahi
Secondacarcathāḥ acarcethām acarcadhvam
Thirdacarcata acarcetām acarcanta


PassiveSingularDualPlural
Firstacarcye acarcyāvahi acarcyāmahi
Secondacarcyathāḥ acarcyethām acarcyadhvam
Thirdacarcyata acarcyetām acarcyanta


Optative

ActiveSingularDualPlural
Firstcarceyam carceva carcema
Secondcarceḥ carcetam carceta
Thirdcarcet carcetām carceyuḥ


MiddleSingularDualPlural
Firstcarceya carcevahi carcemahi
Secondcarcethāḥ carceyāthām carcedhvam
Thirdcarceta carceyātām carceran


PassiveSingularDualPlural
Firstcarcyeya carcyevahi carcyemahi
Secondcarcyethāḥ carcyeyāthām carcyedhvam
Thirdcarcyeta carcyeyātām carcyeran


Imperative

ActiveSingularDualPlural
Firstcarcāni carcāva carcāma
Secondcarca carcatam carcata
Thirdcarcatu carcatām carcantu


MiddleSingularDualPlural
Firstcarcai carcāvahai carcāmahai
Secondcarcasva carcethām carcadhvam
Thirdcarcatām carcetām carcantām


PassiveSingularDualPlural
Firstcarcyai carcyāvahai carcyāmahai
Secondcarcyasva carcyethām carcyadhvam
Thirdcarcyatām carcyetām carcyantām


Future

ActiveSingularDualPlural
Firstcarciṣyāmi carciṣyāvaḥ carciṣyāmaḥ
Secondcarciṣyasi carciṣyathaḥ carciṣyatha
Thirdcarciṣyati carciṣyataḥ carciṣyanti


MiddleSingularDualPlural
Firstcarciṣye carciṣyāvahe carciṣyāmahe
Secondcarciṣyase carciṣyethe carciṣyadhve
Thirdcarciṣyate carciṣyete carciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcarcitāsmi carcitāsvaḥ carcitāsmaḥ
Secondcarcitāsi carcitāsthaḥ carcitāstha
Thirdcarcitā carcitārau carcitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacarca cacarciva cacarcima
Secondcacarcitha cacarcathuḥ cacarca
Thirdcacarca cacarcatuḥ cacarcuḥ


MiddleSingularDualPlural
Firstcacarce cacarcivahe cacarcimahe
Secondcacarciṣe cacarcāthe cacarcidhve
Thirdcacarce cacarcāte cacarcire


Benedictive

ActiveSingularDualPlural
Firstcarcyāsam carcyāsva carcyāsma
Secondcarcyāḥ carcyāstam carcyāsta
Thirdcarcyāt carcyāstām carcyāsuḥ

Participles

Past Passive Participle
carcita m. n. carcitā f.

Past Active Participle
carcitavat m. n. carcitavatī f.

Present Active Participle
carcat m. n. carcantī f.

Present Middle Participle
carcamāna m. n. carcamānā f.

Present Passive Participle
carcyamāna m. n. carcyamānā f.

Future Active Participle
carciṣyat m. n. carciṣyantī f.

Future Middle Participle
carciṣyamāṇa m. n. carciṣyamāṇā f.

Future Passive Participle
carcitavya m. n. carcitavyā f.

Future Passive Participle
carkya m. n. carkyā f.

Future Passive Participle
carcanīya m. n. carcanīyā f.

Perfect Active Participle
cacarcvas m. n. cacarcuṣī f.

Perfect Middle Participle
cacarcāna m. n. cacarcānā f.

Indeclinable forms

Infinitive
carcitum

Absolutive
carcitvā

Absolutive
-carcya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria