Declension table of ?carcitavya

Deva

NeuterSingularDualPlural
Nominativecarcitavyam carcitavye carcitavyāni
Vocativecarcitavya carcitavye carcitavyāni
Accusativecarcitavyam carcitavye carcitavyāni
Instrumentalcarcitavyena carcitavyābhyām carcitavyaiḥ
Dativecarcitavyāya carcitavyābhyām carcitavyebhyaḥ
Ablativecarcitavyāt carcitavyābhyām carcitavyebhyaḥ
Genitivecarcitavyasya carcitavyayoḥ carcitavyānām
Locativecarcitavye carcitavyayoḥ carcitavyeṣu

Compound carcitavya -

Adverb -carcitavyam -carcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria