Declension table of ?carcat

Deva

NeuterSingularDualPlural
Nominativecarcat carcantī carcatī carcanti
Vocativecarcat carcantī carcatī carcanti
Accusativecarcat carcantī carcatī carcanti
Instrumentalcarcatā carcadbhyām carcadbhiḥ
Dativecarcate carcadbhyām carcadbhyaḥ
Ablativecarcataḥ carcadbhyām carcadbhyaḥ
Genitivecarcataḥ carcatoḥ carcatām
Locativecarcati carcatoḥ carcatsu

Adverb -carcatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria