Declension table of ?carciṣyat

Deva

NeuterSingularDualPlural
Nominativecarciṣyat carciṣyantī carciṣyatī carciṣyanti
Vocativecarciṣyat carciṣyantī carciṣyatī carciṣyanti
Accusativecarciṣyat carciṣyantī carciṣyatī carciṣyanti
Instrumentalcarciṣyatā carciṣyadbhyām carciṣyadbhiḥ
Dativecarciṣyate carciṣyadbhyām carciṣyadbhyaḥ
Ablativecarciṣyataḥ carciṣyadbhyām carciṣyadbhyaḥ
Genitivecarciṣyataḥ carciṣyatoḥ carciṣyatām
Locativecarciṣyati carciṣyatoḥ carciṣyatsu

Adverb -carciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria