Conjugation tables of ?brahm

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbrahmāmi brahmāvaḥ brahmāmaḥ
Secondbrahmasi brahmathaḥ brahmatha
Thirdbrahmati brahmataḥ brahmanti


MiddleSingularDualPlural
Firstbrahme brahmāvahe brahmāmahe
Secondbrahmase brahmethe brahmadhve
Thirdbrahmate brahmete brahmante


PassiveSingularDualPlural
Firstbrahmye brahmyāvahe brahmyāmahe
Secondbrahmyase brahmyethe brahmyadhve
Thirdbrahmyate brahmyete brahmyante


Imperfect

ActiveSingularDualPlural
Firstabrahmam abrahmāva abrahmāma
Secondabrahmaḥ abrahmatam abrahmata
Thirdabrahmat abrahmatām abrahman


MiddleSingularDualPlural
Firstabrahme abrahmāvahi abrahmāmahi
Secondabrahmathāḥ abrahmethām abrahmadhvam
Thirdabrahmata abrahmetām abrahmanta


PassiveSingularDualPlural
Firstabrahmye abrahmyāvahi abrahmyāmahi
Secondabrahmyathāḥ abrahmyethām abrahmyadhvam
Thirdabrahmyata abrahmyetām abrahmyanta


Optative

ActiveSingularDualPlural
Firstbrahmeyam brahmeva brahmema
Secondbrahmeḥ brahmetam brahmeta
Thirdbrahmet brahmetām brahmeyuḥ


MiddleSingularDualPlural
Firstbrahmeya brahmevahi brahmemahi
Secondbrahmethāḥ brahmeyāthām brahmedhvam
Thirdbrahmeta brahmeyātām brahmeran


PassiveSingularDualPlural
Firstbrahmyeya brahmyevahi brahmyemahi
Secondbrahmyethāḥ brahmyeyāthām brahmyedhvam
Thirdbrahmyeta brahmyeyātām brahmyeran


Imperative

ActiveSingularDualPlural
Firstbrahmāṇi brahmāva brahmāma
Secondbrahma brahmatam brahmata
Thirdbrahmatu brahmatām brahmantu


MiddleSingularDualPlural
Firstbrahmai brahmāvahai brahmāmahai
Secondbrahmasva brahmethām brahmadhvam
Thirdbrahmatām brahmetām brahmantām


PassiveSingularDualPlural
Firstbrahmyai brahmyāvahai brahmyāmahai
Secondbrahmyasva brahmyethām brahmyadhvam
Thirdbrahmyatām brahmyetām brahmyantām


Future

ActiveSingularDualPlural
Firstbrahmiṣyāmi brahmiṣyāvaḥ brahmiṣyāmaḥ
Secondbrahmiṣyasi brahmiṣyathaḥ brahmiṣyatha
Thirdbrahmiṣyati brahmiṣyataḥ brahmiṣyanti


MiddleSingularDualPlural
Firstbrahmiṣye brahmiṣyāvahe brahmiṣyāmahe
Secondbrahmiṣyase brahmiṣyethe brahmiṣyadhve
Thirdbrahmiṣyate brahmiṣyete brahmiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbrahmitāsmi brahmitāsvaḥ brahmitāsmaḥ
Secondbrahmitāsi brahmitāsthaḥ brahmitāstha
Thirdbrahmitā brahmitārau brahmitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabrahma babrahmiva babrahmima
Secondbabrahmitha babrahmathuḥ babrahma
Thirdbabrahma babrahmatuḥ babrahmuḥ


MiddleSingularDualPlural
Firstbabrahme babrahmivahe babrahmimahe
Secondbabrahmiṣe babrahmāthe babrahmidhve
Thirdbabrahme babrahmāte babrahmire


Benedictive

ActiveSingularDualPlural
Firstbrahmyāsam brahmyāsva brahmyāsma
Secondbrahmyāḥ brahmyāstam brahmyāsta
Thirdbrahmyāt brahmyāstām brahmyāsuḥ

Participles

Past Passive Participle
brahmita m. n. brahmitā f.

Past Active Participle
brahmitavat m. n. brahmitavatī f.

Present Active Participle
brahmat m. n. brahmantī f.

Present Middle Participle
brahmamāṇa m. n. brahmamāṇā f.

Present Passive Participle
brahmyamāṇa m. n. brahmyamāṇā f.

Future Active Participle
brahmiṣyat m. n. brahmiṣyantī f.

Future Middle Participle
brahmiṣyamāṇa m. n. brahmiṣyamāṇā f.

Future Passive Participle
brahmitavya m. n. brahmitavyā f.

Future Passive Participle
brahmya m. n. brahmyā f.

Future Passive Participle
brahmaṇīya m. n. brahmaṇīyā f.

Perfect Active Participle
babrahṇvas m. n. babrahmuṣī f.

Perfect Middle Participle
babrahmāṇa m. n. babrahmāṇā f.

Indeclinable forms

Infinitive
brahmitum

Absolutive
brahmitvā

Absolutive
-brahmya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria