Declension table of ?brahmita

Deva

NeuterSingularDualPlural
Nominativebrahmitam brahmite brahmitāni
Vocativebrahmita brahmite brahmitāni
Accusativebrahmitam brahmite brahmitāni
Instrumentalbrahmitena brahmitābhyām brahmitaiḥ
Dativebrahmitāya brahmitābhyām brahmitebhyaḥ
Ablativebrahmitāt brahmitābhyām brahmitebhyaḥ
Genitivebrahmitasya brahmitayoḥ brahmitānām
Locativebrahmite brahmitayoḥ brahmiteṣu

Compound brahmita -

Adverb -brahmitam -brahmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria