Declension table of ?brahmaṇīyā

Deva

FeminineSingularDualPlural
Nominativebrahmaṇīyā brahmaṇīye brahmaṇīyāḥ
Vocativebrahmaṇīye brahmaṇīye brahmaṇīyāḥ
Accusativebrahmaṇīyām brahmaṇīye brahmaṇīyāḥ
Instrumentalbrahmaṇīyayā brahmaṇīyābhyām brahmaṇīyābhiḥ
Dativebrahmaṇīyāyai brahmaṇīyābhyām brahmaṇīyābhyaḥ
Ablativebrahmaṇīyāyāḥ brahmaṇīyābhyām brahmaṇīyābhyaḥ
Genitivebrahmaṇīyāyāḥ brahmaṇīyayoḥ brahmaṇīyānām
Locativebrahmaṇīyāyām brahmaṇīyayoḥ brahmaṇīyāsu

Adverb -brahmaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria