Declension table of ?brahmiṣyat

Deva

MasculineSingularDualPlural
Nominativebrahmiṣyan brahmiṣyantau brahmiṣyantaḥ
Vocativebrahmiṣyan brahmiṣyantau brahmiṣyantaḥ
Accusativebrahmiṣyantam brahmiṣyantau brahmiṣyataḥ
Instrumentalbrahmiṣyatā brahmiṣyadbhyām brahmiṣyadbhiḥ
Dativebrahmiṣyate brahmiṣyadbhyām brahmiṣyadbhyaḥ
Ablativebrahmiṣyataḥ brahmiṣyadbhyām brahmiṣyadbhyaḥ
Genitivebrahmiṣyataḥ brahmiṣyatoḥ brahmiṣyatām
Locativebrahmiṣyati brahmiṣyatoḥ brahmiṣyatsu

Compound brahmiṣyat -

Adverb -brahmiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria