Declension table of ?brahmaṇīya

Deva

NeuterSingularDualPlural
Nominativebrahmaṇīyam brahmaṇīye brahmaṇīyāni
Vocativebrahmaṇīya brahmaṇīye brahmaṇīyāni
Accusativebrahmaṇīyam brahmaṇīye brahmaṇīyāni
Instrumentalbrahmaṇīyena brahmaṇīyābhyām brahmaṇīyaiḥ
Dativebrahmaṇīyāya brahmaṇīyābhyām brahmaṇīyebhyaḥ
Ablativebrahmaṇīyāt brahmaṇīyābhyām brahmaṇīyebhyaḥ
Genitivebrahmaṇīyasya brahmaṇīyayoḥ brahmaṇīyānām
Locativebrahmaṇīye brahmaṇīyayoḥ brahmaṇīyeṣu

Compound brahmaṇīya -

Adverb -brahmaṇīyam -brahmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria