Conjugation tables of atī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstatemi atīvaḥ atīmaḥ
Secondateṣi atīthaḥ atītha
Thirdateti atītaḥ atiyanti


MiddleSingularDualPlural
Firstatiye atīvahe atīmahe
Secondatīṣe atiyāthe atīdhve
Thirdatīte atiyāte atiyate


PassiveSingularDualPlural
Firstatīye atīyāvahe atīyāmahe
Secondatīyase atīyethe atīyadhve
Thirdatīyate atīyete atīyante


Imperfect

ActiveSingularDualPlural
Firstātayam ātīva ātīma
Secondāteḥ ātītam ātīta
Thirdātet ātītām ātiyan


MiddleSingularDualPlural
Firstātiyi ātīvahi ātīmahi
Secondātīthāḥ ātiyāthām ātīdhvam
Thirdātīta ātiyātām ātiyata


PassiveSingularDualPlural
Firstātīye ātīyāvahi ātīyāmahi
Secondātīyathāḥ ātīyethām ātīyadhvam
Thirdātīyata ātīyetām ātīyanta


Optative

ActiveSingularDualPlural
Firstatīyām atīyāva atīyāma
Secondatīyāḥ atīyātam atīyāta
Thirdatīyāt atīyātām atīyuḥ


MiddleSingularDualPlural
Firstatiyīya atiyīvahi atiyīmahi
Secondatiyīthāḥ atiyīyāthām atiyīdhvam
Thirdatiyīta atiyīyātām atiyīran


PassiveSingularDualPlural
Firstatīyeya atīyevahi atīyemahi
Secondatīyethāḥ atīyeyāthām atīyedhvam
Thirdatīyeta atīyeyātām atīyeran


Imperative

ActiveSingularDualPlural
Firstatayāni atayāva atayāma
Secondatīhi atītam atīta
Thirdatetu atītām atiyantu


MiddleSingularDualPlural
Firstatayai atayāvahai atayāmahai
Secondatīṣva atiyāthām atīdhvam
Thirdatītām atiyātām atiyatām


PassiveSingularDualPlural
Firstatīyai atīyāvahai atīyāmahai
Secondatīyasva atīyethām atīyadhvam
Thirdatīyatām atīyetām atīyantām


Future

ActiveSingularDualPlural
Firstatayiṣyāmi atayiṣyāvaḥ atayiṣyāmaḥ
Secondatayiṣyasi atayiṣyathaḥ atayiṣyatha
Thirdatayiṣyati atayiṣyataḥ atayiṣyanti


MiddleSingularDualPlural
Firstatayiṣye atayiṣyāvahe atayiṣyāmahe
Secondatayiṣyase atayiṣyethe atayiṣyadhve
Thirdatayiṣyate atayiṣyete atayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstatayitāsmi atayitāsvaḥ atayitāsmaḥ
Secondatayitāsi atayitāsthaḥ atayitāstha
Thirdatayitā atayitārau atayitāraḥ


Perfect

ActiveSingularDualPlural
Firstanatāya anataya anatiyiva anatayiva anatiyima anatayima
Secondanatetha anatayitha anatiyathuḥ anatiya
Thirdanatāya anatiyatuḥ anatiyuḥ


MiddleSingularDualPlural
Firstanatiye anatiyivahe anatiyimahe
Secondanatiyiṣe anatiyāthe anatiyidhve
Thirdanatiye anatiyāte anatiyire


Benedictive

ActiveSingularDualPlural
Firstatīyāsam atīyāsva atīyāsma
Secondatīyāḥ atīyāstam atīyāsta
Thirdatīyāt atīyāstām atīyāsuḥ

Participles

Past Passive Participle
atīta m. n. atītā f.

Past Active Participle
atītavat m. n. atītavatī f.

Present Active Participle
atiyat m. n. atiyatī f.

Present Middle Participle
atiyāna m. n. atiyānā f.

Present Passive Participle
atīyamāna m. n. atīyamānā f.

Future Active Participle
atayiṣyat m. n. atayiṣyantī f.

Future Middle Participle
atayiṣyamāṇa m. n. atayiṣyamāṇā f.

Future Passive Participle
atayitavya m. n. atayitavyā f.

Future Passive Participle
ateya m. n. ateyā f.

Future Passive Participle
atayanīya m. n. atayanīyā f.

Perfect Active Participle
anatīvas m. n. anatyuṣī f.

Perfect Middle Participle
anatyāna m. n. anatyānā f.

Indeclinable forms

Infinitive
atayitum

Absolutive
atītvā

Absolutive
-atīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria