तिङन्तावली अती

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअतेति अतीतः अतियन्ति
मध्यमअतेषि अतीथः अतीथ
उत्तमअतेमि अतीवः अतीमः


आत्मनेपदेएकद्विबहु
प्रथमअतीते अतियाते अतियते
मध्यमअतीषे अतियाथे अतीध्वे
उत्तमअतिये अतीवहे अतीमहे


कर्मणिएकद्विबहु
प्रथमअतीयते अतीयेते अतीयन्ते
मध्यमअतीयसे अतीयेथे अतीयध्वे
उत्तमअतीये अतीयावहे अतीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआतेत् आतीताम् आतियन्
मध्यमआतेः आतीतम् आतीत
उत्तमआतयम् आतीव आतीम


आत्मनेपदेएकद्विबहु
प्रथमआतीत आतियाताम् आतियत
मध्यमआतीथाः आतियाथाम् आतीध्वम्
उत्तमआतियि आतीवहि आतीमहि


कर्मणिएकद्विबहु
प्रथमआतीयत आतीयेताम् आतीयन्त
मध्यमआतीयथाः आतीयेथाम् आतीयध्वम्
उत्तमआतीये आतीयावहि आतीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअतीयात् अतीयाताम् अतीयुः
मध्यमअतीयाः अतीयातम् अतीयात
उत्तमअतीयाम् अतीयाव अतीयाम


आत्मनेपदेएकद्विबहु
प्रथमअतियीत अतियीयाताम् अतियीरन्
मध्यमअतियीथाः अतियीयाथाम् अतियीध्वम्
उत्तमअतियीय अतियीवहि अतियीमहि


कर्मणिएकद्विबहु
प्रथमअतीयेत अतीयेयाताम् अतीयेरन्
मध्यमअतीयेथाः अतीयेयाथाम् अतीयेध्वम्
उत्तमअतीयेय अतीयेवहि अतीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअतेतु अतीताम् अतियन्तु
मध्यमअतीहि अतीतम् अतीत
उत्तमअतयानि अतयाव अतयाम


आत्मनेपदेएकद्विबहु
प्रथमअतीताम् अतियाताम् अतियताम्
मध्यमअतीष्व अतियाथाम् अतीध्वम्
उत्तमअतयै अतयावहै अतयामहै


कर्मणिएकद्विबहु
प्रथमअतीयताम् अतीयेताम् अतीयन्ताम्
मध्यमअतीयस्व अतीयेथाम् अतीयध्वम्
उत्तमअतीयै अतीयावहै अतीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअतयिष्यति अतयिष्यतः अतयिष्यन्ति
मध्यमअतयिष्यसि अतयिष्यथः अतयिष्यथ
उत्तमअतयिष्यामि अतयिष्यावः अतयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअतयिष्यते अतयिष्येते अतयिष्यन्ते
मध्यमअतयिष्यसे अतयिष्येथे अतयिष्यध्वे
उत्तमअतयिष्ये अतयिष्यावहे अतयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअतयिता अतयितारौ अतयितारः
मध्यमअतयितासि अतयितास्थः अतयितास्थ
उत्तमअतयितास्मि अतयितास्वः अतयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनताय अनतियतुः अनतियुः
मध्यमअनतेथ अनतयिथ अनतियथुः अनतिय
उत्तमअनताय अनतय अनतियिव अनतयिव अनतियिम अनतयिम


आत्मनेपदेएकद्विबहु
प्रथमअनतिये अनतियाते अनतियिरे
मध्यमअनतियिषे अनतियाथे अनतियिध्वे
उत्तमअनतिये अनतियिवहे अनतियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअतीयात् अतीयास्ताम् अतीयासुः
मध्यमअतीयाः अतीयास्तम् अतीयास्त
उत्तमअतीयासम् अतीयास्व अतीयास्म

कृदन्त

क्त
अतीत m. n. अतीता f.

क्तवतु
अतीतवत् m. n. अतीतवती f.

शतृ
अतियत् m. n. अतियती f.

शानच्
अतियान m. n. अतियाना f.

शानच् कर्मणि
अतीयमान m. n. अतीयमाना f.

लुडादेश पर
अतयिष्यत् m. n. अतयिष्यन्ती f.

लुडादेश आत्म
अतयिष्यमाण m. n. अतयिष्यमाणा f.

तव्य
अतयितव्य m. n. अतयितव्या f.

यत्
अतेय m. n. अतेया f.

अनीयर्
अतयनीय m. n. अतयनीया f.

लिडादेश पर
अनतीवस् m. n. अनत्युषी f.

लिडादेश आत्म
अनत्यान m. n. अनत्याना f.

अव्यय

तुमुन्
अतयितुम्

क्त्वा
अतीत्वा

ल्यप्
॰अतीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria