Declension table of ?ateya

Deva

MasculineSingularDualPlural
Nominativeateyaḥ ateyau ateyāḥ
Vocativeateya ateyau ateyāḥ
Accusativeateyam ateyau ateyān
Instrumentalateyena ateyābhyām ateyaiḥ ateyebhiḥ
Dativeateyāya ateyābhyām ateyebhyaḥ
Ablativeateyāt ateyābhyām ateyebhyaḥ
Genitiveateyasya ateyayoḥ ateyānām
Locativeateye ateyayoḥ ateyeṣu

Compound ateya -

Adverb -ateyam -ateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria