Declension table of ?anatīvas

Deva

NeuterSingularDualPlural
Nominativeanatīvat anatyuṣī anatīvāṃsi
Vocativeanatīvat anatyuṣī anatīvāṃsi
Accusativeanatīvat anatyuṣī anatīvāṃsi
Instrumentalanatyuṣā anatīvadbhyām anatīvadbhiḥ
Dativeanatyuṣe anatīvadbhyām anatīvadbhyaḥ
Ablativeanatyuṣaḥ anatīvadbhyām anatīvadbhyaḥ
Genitiveanatyuṣaḥ anatyuṣoḥ anatyuṣām
Locativeanatyuṣi anatyuṣoḥ anatīvatsu

Compound anatīvat -

Adverb -anatīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria