Declension table of ?ateya

Deva

NeuterSingularDualPlural
Nominativeateyam ateye ateyāni
Vocativeateya ateye ateyāni
Accusativeateyam ateye ateyāni
Instrumentalateyena ateyābhyām ateyaiḥ
Dativeateyāya ateyābhyām ateyebhyaḥ
Ablativeateyāt ateyābhyām ateyebhyaḥ
Genitiveateyasya ateyayoḥ ateyānām
Locativeateye ateyayoḥ ateyeṣu

Compound ateya -

Adverb -ateyam -ateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria