✓ Show Summary of Solutions
Input:
paravācyeṣu nipuṇaḥ sarvaḥ bhavati sarvadā ātmavācyam na jānīte jānannapi vimuhyati Sentence: परवाच्येषु निपुणः सर्वः भवति सर्वदा आत्मवाच्यम् न जानीते जानन्नपि विमुह्यति may be analysed as: Solution 2 : ✓ [ para
[ vācyeṣu
[ nipuṇaḥ
[ sarvaḥ
[ bhavati
[ sarvadā_ātmavācyam
[ na
[ jānīte
[ jānan
[ api
[ vimuhyati
1 solution kept among 2 Filtering efficiency: 100% |