The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


pāñcālarājasya samīpatas tu śinipravīraḥ saharauhiṇeyaḥ
पाञ्चालराजस्य समीपतस् तु शिनिप्रवीरः सहरौहिणेयः

pāñcāla
[pāñcāla]{ iic.}
1.1
{ Compound }
rājasya
[rājan]{ m. sg. g. | n. sg. g.}
2.1
{ [M]'s | [N]'s }
samīpataḥ
[samīpa]{ tasil}
3.1
{ samiipa }
tu
[tu]{ ind.}
4.1
{ tu }
śini
[śini]{ iic.}
5.1
{ Compound }
pravīraḥ
[pravīra]{ m. sg. nom.}
6.1
{ Subject [M] }
saharauhiṇeyaḥ
[saharauhiṇeyaḥ]{ ?}
7.1
{ }


पाञ्चाल राजस्य समीपतः तु शिनि प्रवीरः सहरौहिणेयः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria