The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


tatas tu madhyamā tāsāṃ sagarbhābhūt tataś ca tāḥ
ततस् तु मध्यमा तासाम् सगर्भाभूत् ततः च ताः

tataḥ
[tatas]{ ind.}
[tad]{ tasil}
1.1
1.2
{ tatas }
{ tad }
tu
[tu]{ ind.}
2.1
{ tu }
madhya
[madhya]{ ind.}
3.1
{ madhya }
[mā_2]{ ind.}
4.1
{ maa#2 }
tāsām
[tad]{ f. pl. g.}
5.1
{ [F]s' }
sagarbhābhūt
[sagarbhābhūt]{ ?}
6.1
{ }
tataḥ
[tatas]{ ind.}
[tad]{ tasil}
7.1
7.2
{ tatas }
{ tad }
ca
[ca]{ ind.}
8.1
{ and }
tāḥ
[tad]{ f. pl. acc. | f. pl. nom.}
9.1
{ Objects [F] | Subjects [F] }


ततः तु मध्य मा तासाम् सगर्भाभूत् ततः ताः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria