The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


tataḥ pārtho mahābāhuḥ prahasya svanavat tadā
ततः पार्थः महाबाहुः प्रहस्य स्वनवत् तदा

tataḥ
[tatas]{ ind.}
[tad]{ tasil}
1.1
1.2
{ tatas }
{ tad }
pārthaḥ
[pārtha]{ m. sg. nom.}
2.1
{ Subject [M] }
mahābāhuḥ
[mahābāhu]{ m. sg. nom. | f. sg. nom.}
3.1
{ Subject [M] | Subject [F] }
prahasya
[pra-has]{ abs.}
4.1
{ }
svanavat
[svanavat]{ ?}
5.1
{ }
tadā
[tadā]{ ind.}
6.1
{ tadaa }


ततः पार्थः महाबाहुः प्रहस्य स्वनवत् तदा

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria