The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam
ततः सेनापतिम् कृत्वा कृष्णस्य वशवर्तिनम्

tataḥ
[tatas]{ ind.}
[tad]{ tasil}
1.1
1.2
{ tatas }
{ tad }
senā
[senā]{ iic.}
2.1
{ Compound }
patim
[pati]{ f. sg. acc.}
3.1
{ Object [F] }
kṛtvā
[kṛ_1]{ abs.}
4.1
{ }
kṛṣṇasya
[kṛṣṇa]{ m. sg. g. | n. sg. g.}
5.1
{ [M]'s | [N]'s }
vaśa
[vaśa]{ iic.}
6.1
{ Compound }
vartinam
[vartin]{ m. sg. acc.}
7.1
{ Object [M] }


ततः सेना पतिम् कृत्वा कृष्णस्य वश वर्तिनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria