The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


sarvair bhavadbhir viditaṃ yathāyaṃ yudhiṣṭhiraḥ saubalenākṣavatyām
सर्वैः भवद्भिः विदितम् यथायम् युधिष्ठिरः सौबलेनाक्षवत्याम्

sarvaiḥ
[sarva]{ m. pl. i. | n. pl. i.}
1.1
{ by [M]s | by [N]s }
bhavadbhiḥ
[bhavat_2]{ m. pl. i.}
2.1
{ by [M]s }
vit
[vid_3]{ iic.}
3.1
{ Compound }
itam
[ita]{ m. sg. acc. | n. sg. acc. | n. sg. nom.}
4.1
{ Object [M] | Object [N] | Subject [N] }
yathā
[yathā]{ ind.}
5.1
{ if }
ayam
[idam]{ m. sg. nom.}
6.1
{ Subject [M] }
yudhiṣṭhiraḥ
[yudhiṣṭhira]{ m. sg. nom.}
7.1
{ Subject [M] }
saubalenākṣavatyām
[saubalenākṣavatyām]{ ?}
8.1
{ }


सर्वैः भवद्भिः वित् इतम् यथा अयम् युधिष्ठिरः सौबलेनाक्षवत्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria