The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.58 [2024-07-07]


vayasā śāstrato dhairyāt kulenābhijanena ca
वयसा शास्त्रतः धैर्यात् कुलेनाभिजनेन च

vayasā
[vayas_1]{ n. sg. i.}
[vayas_2]{ n. sg. i.}
1.1
1.2
{ by [N] }
{ by [N] }
śāstrataḥ
[śāstra]{ tasil}
2.1
{ zaastra }
dhairyāt
[dhairya]{ n. sg. abl.}
3.1
{ from [N] }
kula
[kula]{ iic.}
4.1
{ Compound }
ina
[ina]{ iic.}
5.1
{ Compound }
abhijanena
[abhijana]{ n. sg. i.}
6.1
{ by [N] }
ca
[ca]{ ind.}
7.1
{ and }


वयसा शास्त्रतः धैर्यात् कुल इन अभिजनेन

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria