The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.59 [2024-08-01]


gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ
गदायुद्धविशेषज्ञः गदायुद्धविशारदः

gadā
[gadā]{ iic.}
1.1
{ Compound }
yuddha
[yuddha { pp. }[yudh_1]]{ iic.}
2.1
{ Compound }
viśeṣa
[viśeṣa]{ iic.}
3.1
{ Compound }
jñaḥ
[jña]{ m. sg. nom.}
4.1
{ Subject [M] }
gada
[gada_1]{ iic.}
[gada_2]{ iic.}
5.1
5.2
{ Compound }
{ Compound }
āyuddha
[ā-yuddha { pp. }[ā-yudh_1]]{ iic.}
6.1
{ Compound }
viśāradaḥ
[viśārada]{ m. sg. nom.}
7.1
{ Subject [M] }


गदा युद्ध विशेष ज्ञः गद आयुद्ध विशारदः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria