The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.57 [2024-06-06]


sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ
स पुत्रस्य वचः श्रुत्वा विराटः राष्ट्रवर्धनः

sa
[tad]{ m. sg. nom.}
1.1
{ Subject [M] }
putrasya
[putra]{ imp. [vn.] ac. sg. 2}
2.1
{ Thou do Object }
vacaḥ
[vacas]{ n. sg. voc.}
3.1
{ O [N] }
śrutvā
[śru]{ abs.}
4.1
{ }
virāṭaḥ
[virāṭa]{ m. sg. nom.}
5.1
{ Subject [M] }
rāṣṭra
[rāṣṭra]{ iic.}
6.1
{ Compound }
vardhanaḥ
[vardhana]{ m. sg. nom.}
7.1
{ Subject [M] }


पुत्रस्य वचः श्रुत्वा विराटः राष्ट्र वर्धनः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria