तिङन्तावली शिथिल

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशिथिलयति शिथिलयतः शिथिलयन्ति
मध्यमशिथिलयसि शिथिलयथः शिथिलयथ
उत्तमशिथिलयामि शिथिलयावः शिथिलयामः


आत्मनेपदेएकद्विबहु
प्रथमशिथिलायते शिथिलायेते शिथिलायन्ते
मध्यमशिथिलायसे शिथिलायेथे शिथिलायध्वे
उत्तमशिथिलाये शिथिलायावहे शिथिलायामहे


कर्मणिएकद्विबहु
प्रथमशिथिल्यते शिथिल्येते शिथिल्यन्ते
मध्यमशिथिल्यसे शिथिल्येथे शिथिल्यध्वे
उत्तमशिथिल्ये शिथिल्यावहे शिथिल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशिथिलयत् अशिथिलयताम् अशिथिलयन्
मध्यमअशिथिलयः अशिथिलयतम् अशिथिलयत
उत्तमअशिथिलयम् अशिथिलयाव अशिथिलयाम


आत्मनेपदेएकद्विबहु
प्रथमअशिथिलायत अशिथिलायेताम् अशिथिलायन्त
मध्यमअशिथिलायथाः अशिथिलायेथाम् अशिथिलायध्वम्
उत्तमअशिथिलाये अशिथिलायावहि अशिथिलायामहि


कर्मणिएकद्विबहु
प्रथमअशिथिल्यत अशिथिल्येताम् अशिथिल्यन्त
मध्यमअशिथिल्यथाः अशिथिल्येथाम् अशिथिल्यध्वम्
उत्तमअशिथिल्ये अशिथिल्यावहि अशिथिल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशिथिलयेत् शिथिलयेताम् शिथिलयेयुः
मध्यमशिथिलयेः शिथिलयेतम् शिथिलयेत
उत्तमशिथिलयेयम् शिथिलयेव शिथिलयेम


आत्मनेपदेएकद्विबहु
प्रथमशिथिलायेत शिथिलायेयाताम् शिथिलायेरन्
मध्यमशिथिलायेथाः शिथिलायेयाथाम् शिथिलायेध्वम्
उत्तमशिथिलायेय शिथिलायेवहि शिथिलायेमहि


कर्मणिएकद्विबहु
प्रथमशिथिल्येत शिथिल्येयाताम् शिथिल्येरन्
मध्यमशिथिल्येथाः शिथिल्येयाथाम् शिथिल्येध्वम्
उत्तमशिथिल्येय शिथिल्येवहि शिथिल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशिथिलयतु शिथिलयताम् शिथिलयन्तु
मध्यमशिथिलय शिथिलयतम् शिथिलयत
उत्तमशिथिलयानि शिथिलयाव शिथिलयाम


आत्मनेपदेएकद्विबहु
प्रथमशिथिलायताम् शिथिलायेताम् शिथिलायन्ताम्
मध्यमशिथिलायस्व शिथिलायेथाम् शिथिलायध्वम्
उत्तमशिथिलायै शिथिलायावहै शिथिलायामहै


कर्मणिएकद्विबहु
प्रथमशिथिल्यताम् शिथिल्येताम् शिथिल्यन्ताम्
मध्यमशिथिल्यस्व शिथिल्येथाम् शिथिल्यध्वम्
उत्तमशिथिल्यै शिथिल्यावहै शिथिल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशिथिलायिष्यति शिथिलयिष्यति शिथिलायिष्यतः शिथिलयिष्यतः शिथिलायिष्यन्ति शिथिलयिष्यन्ति
मध्यमशिथिलायिष्यसि शिथिलयिष्यसि शिथिलायिष्यथः शिथिलयिष्यथः शिथिलायिष्यथ शिथिलयिष्यथ
उत्तमशिथिलायिष्यामि शिथिलयिष्यामि शिथिलायिष्यावः शिथिलयिष्यावः शिथिलायिष्यामः शिथिलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशिथिलायिष्यते शिथिलयिष्यते शिथिलायिष्येते शिथिलयिष्येते शिथिलायिष्यन्ते शिथिलयिष्यन्ते
मध्यमशिथिलायिष्यसे शिथिलयिष्यसे शिथिलायिष्येथे शिथिलयिष्येथे शिथिलायिष्यध्वे शिथिलयिष्यध्वे
उत्तमशिथिलायिष्ये शिथिलयिष्ये शिथिलायिष्यावहे शिथिलयिष्यावहे शिथिलायिष्यामहे शिथिलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिथिलायिता शिथिलयिता शिथिलायितारौ शिथिलयितारौ शिथिलायितारः शिथिलयितारः
मध्यमशिथिलायितासि शिथिलयितासि शिथिलायितास्थः शिथिलयितास्थः शिथिलायितास्थ शिथिलयितास्थ
उत्तमशिथिलायितास्मि शिथिलयितास्मि शिथिलायितास्वः शिथिलयितास्वः शिथिलायितास्मः शिथिलयितास्मः

कृदन्त

क्त
शिथिलित m. n. शिथिलिता f.

क्तवतु
शिथिलितवत् m. n. शिथिलितवती f.

शतृ
शिथिलयत् m. n. शिथिलयन्ती f.

शानच्
शिथिलायमान m. n. शिथिलायमाना f.

शानच् कर्मणि
शिथिल्यमान m. n. शिथिल्यमाना f.

लुडादेश पर
शिथिलयिष्यत् m. n. शिथिलयिष्यन्ती f.

लुडादेश पर
शिथिलायिष्यत् m. n. शिथिलायिष्यन्ती f.

लुडादेश आत्म
शिथिलायिष्यमाण m. n. शिथिलायिष्यमाणा f.

लुडादेश आत्म
शिथिलयिष्यमाण m. n. शिथिलयिष्यमाणा f.

तव्य
शिथिलयितव्य m. n. शिथिलयितव्या f.

यत्
शिथिल्य m. n. शिथिल्या f.

अनीयर्
शिथेलनीय m. n. शिथेलनीया f.

तव्य
शिथिलायितव्य m. n. शिथिलायितव्या f.

अव्यय

तुमुन्
शिथिलायितुम्

तुमुन्
शिथिलयितुम्

क्त्वा
शिथिलायित्वा

क्त्वा
शिथिलयित्वा

लिट्
शिथिलायाम्

लिट्
शिथिलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria