सुबन्तावली ?शिथिलयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाशिथिलयिष्यमाणा शिथिलयिष्यमाणे शिथिलयिष्यमाणाः
सम्बोधनम्शिथिलयिष्यमाणे शिथिलयिष्यमाणे शिथिलयिष्यमाणाः
द्वितीयाशिथिलयिष्यमाणाम् शिथिलयिष्यमाणे शिथिलयिष्यमाणाः
तृतीयाशिथिलयिष्यमाणया शिथिलयिष्यमाणाभ्याम् शिथिलयिष्यमाणाभिः
चतुर्थीशिथिलयिष्यमाणायै शिथिलयिष्यमाणाभ्याम् शिथिलयिष्यमाणाभ्यः
पञ्चमीशिथिलयिष्यमाणायाः शिथिलयिष्यमाणाभ्याम् शिथिलयिष्यमाणाभ्यः
षष्ठीशिथिलयिष्यमाणायाः शिथिलयिष्यमाणयोः शिथिलयिष्यमाणानाम्
सप्तमीशिथिलयिष्यमाणायाम् शिथिलयिष्यमाणयोः शिथिलयिष्यमाणासु

अव्यय ॰शिथिलयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria