सुबन्तावली ?शिथिलायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिथिलायिष्यन्ती शिथिलायिष्यन्त्यौ शिथिलायिष्यन्त्यः
सम्बोधनम्शिथिलायिष्यन्ति शिथिलायिष्यन्त्यौ शिथिलायिष्यन्त्यः
द्वितीयाशिथिलायिष्यन्तीम् शिथिलायिष्यन्त्यौ शिथिलायिष्यन्तीः
तृतीयाशिथिलायिष्यन्त्या शिथिलायिष्यन्तीभ्याम् शिथिलायिष्यन्तीभिः
चतुर्थीशिथिलायिष्यन्त्यै शिथिलायिष्यन्तीभ्याम् शिथिलायिष्यन्तीभ्यः
पञ्चमीशिथिलायिष्यन्त्याः शिथिलायिष्यन्तीभ्याम् शिथिलायिष्यन्तीभ्यः
षष्ठीशिथिलायिष्यन्त्याः शिथिलायिष्यन्त्योः शिथिलायिष्यन्तीनाम्
सप्तमीशिथिलायिष्यन्त्याम् शिथिलायिष्यन्त्योः शिथिलायिष्यन्तीषु

समास शिथिलायिष्यन्ति शिथिलायिष्यन्ती

अव्यय ॰शिथिलायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria