सुबन्तावली ?शिक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशिक्षयिष्यमाणः शिक्षयिष्यमाणौ शिक्षयिष्यमाणाः
सम्बोधनम्शिक्षयिष्यमाण शिक्षयिष्यमाणौ शिक्षयिष्यमाणाः
द्वितीयाशिक्षयिष्यमाणम् शिक्षयिष्यमाणौ शिक्षयिष्यमाणान्
तृतीयाशिक्षयिष्यमाणेन शिक्षयिष्यमाणाभ्याम् शिक्षयिष्यमाणैः शिक्षयिष्यमाणेभिः
चतुर्थीशिक्षयिष्यमाणाय शिक्षयिष्यमाणाभ्याम् शिक्षयिष्यमाणेभ्यः
पञ्चमीशिक्षयिष्यमाणात् शिक्षयिष्यमाणाभ्याम् शिक्षयिष्यमाणेभ्यः
षष्ठीशिक्षयिष्यमाणस्य शिक्षयिष्यमाणयोः शिक्षयिष्यमाणानाम्
सप्तमीशिक्षयिष्यमाणे शिक्षयिष्यमाणयोः शिक्षयिष्यमाणेषु

समास शिक्षयिष्यमाण

अव्यय ॰शिक्षयिष्यमाणम् ॰शिक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria