सुबन्तावली ?शिक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशिक्षिष्यन्ती शिक्षिष्यन्त्यौ शिक्षिष्यन्त्यः
सम्बोधनम्शिक्षिष्यन्ति शिक्षिष्यन्त्यौ शिक्षिष्यन्त्यः
द्वितीयाशिक्षिष्यन्तीम् शिक्षिष्यन्त्यौ शिक्षिष्यन्तीः
तृतीयाशिक्षिष्यन्त्या शिक्षिष्यन्तीभ्याम् शिक्षिष्यन्तीभिः
चतुर्थीशिक्षिष्यन्त्यै शिक्षिष्यन्तीभ्याम् शिक्षिष्यन्तीभ्यः
पञ्चमीशिक्षिष्यन्त्याः शिक्षिष्यन्तीभ्याम् शिक्षिष्यन्तीभ्यः
षष्ठीशिक्षिष्यन्त्याः शिक्षिष्यन्त्योः शिक्षिष्यन्तीनाम्
सप्तमीशिक्षिष्यन्त्याम् शिक्षिष्यन्त्योः शिक्षिष्यन्तीषु

समास शिक्षिष्यन्ति शिक्षिष्यन्ती

अव्यय ॰शिक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria