तिङन्तावली शील्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशीलति शीलतः शीलन्ति
मध्यमशीलसि शीलथः शीलथ
उत्तमशीलामि शीलावः शीलामः


कर्मणिएकद्विबहु
प्रथमशील्यते शील्येते शील्यन्ते
मध्यमशील्यसे शील्येथे शील्यध्वे
उत्तमशील्ये शील्यावहे शील्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशीलत् अशीलताम् अशीलन्
मध्यमअशीलः अशीलतम् अशीलत
उत्तमअशीलम् अशीलाव अशीलाम


कर्मणिएकद्विबहु
प्रथमअशील्यत अशील्येताम् अशील्यन्त
मध्यमअशील्यथाः अशील्येथाम् अशील्यध्वम्
उत्तमअशील्ये अशील्यावहि अशील्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशीलेत् शीलेताम् शीलेयुः
मध्यमशीलेः शीलेतम् शीलेत
उत्तमशीलेयम् शीलेव शीलेम


कर्मणिएकद्विबहु
प्रथमशील्येत शील्येयाताम् शील्येरन्
मध्यमशील्येथाः शील्येयाथाम् शील्येध्वम्
उत्तमशील्येय शील्येवहि शील्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशीलतु शीलताम् शीलन्तु
मध्यमशील शीलतम् शीलत
उत्तमशीलानि शीलाव शीलाम


कर्मणिएकद्विबहु
प्रथमशील्यताम् शील्येताम् शील्यन्ताम्
मध्यमशील्यस्व शील्येथाम् शील्यध्वम्
उत्तमशील्यै शील्यावहै शील्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशीलिष्यति शीलिष्यतः शीलिष्यन्ति
मध्यमशीलिष्यसि शीलिष्यथः शीलिष्यथ
उत्तमशीलिष्यामि शीलिष्यावः शीलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमशीलिता शीलितारौ शीलितारः
मध्यमशीलितासि शीलितास्थः शीलितास्थ
उत्तमशीलितास्मि शीलितास्वः शीलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमशिशील शिशीलतुः शिशीलुः
मध्यमशिशीलिथ शिशीलथुः शिशील
उत्तमशिशील शिशीलिव शिशीलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशील्यात् शील्यास्ताम् शील्यासुः
मध्यमशील्याः शील्यास्तम् शील्यास्त
उत्तमशील्यासम् शील्यास्व शील्यास्म

कृदन्त

क्त
शील्त m. n. शील्ता f.

क्तवतु
शील्तवत् m. n. शील्तवती f.

शतृ
शीलत् m. n. शीलन्ती f.

शानच् कर्मणि
शील्यमान m. n. शील्यमाना f.

लुडादेश पर
शीलिष्यत् m. n. शीलिष्यन्ती f.

तव्य
शीलितव्य m. n. शीलितव्या f.

यत्
शील्य m. n. शील्या f.

अनीयर्
शीलनीय m. n. शीलनीया f.

लिडादेश पर
शिशील्वस् m. n. शिशीलुषी f.

अव्यय

तुमुन्
शीलितुम्

क्त्वा
शील्त्वा

ल्यप्
॰शील्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमशीलयति शीलयतः शीलयन्ति
मध्यमशीलयसि शीलयथः शीलयथ
उत्तमशीलयामि शीलयावः शीलयामः


आत्मनेपदेएकद्विबहु
प्रथमशीलयते शीलयेते शीलयन्ते
मध्यमशीलयसे शीलयेथे शीलयध्वे
उत्तमशीलये शीलयावहे शीलयामहे


कर्मणिएकद्विबहु
प्रथमशील्यते शील्येते शील्यन्ते
मध्यमशील्यसे शील्येथे शील्यध्वे
उत्तमशील्ये शील्यावहे शील्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशीलयत् अशीलयताम् अशीलयन्
मध्यमअशीलयः अशीलयतम् अशीलयत
उत्तमअशीलयम् अशीलयाव अशीलयाम


आत्मनेपदेएकद्विबहु
प्रथमअशीलयत अशीलयेताम् अशीलयन्त
मध्यमअशीलयथाः अशीलयेथाम् अशीलयध्वम्
उत्तमअशीलये अशीलयावहि अशीलयामहि


कर्मणिएकद्विबहु
प्रथमअशील्यत अशील्येताम् अशील्यन्त
मध्यमअशील्यथाः अशील्येथाम् अशील्यध्वम्
उत्तमअशील्ये अशील्यावहि अशील्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशीलयेत् शीलयेताम् शीलयेयुः
मध्यमशीलयेः शीलयेतम् शीलयेत
उत्तमशीलयेयम् शीलयेव शीलयेम


आत्मनेपदेएकद्विबहु
प्रथमशीलयेत शीलयेयाताम् शीलयेरन्
मध्यमशीलयेथाः शीलयेयाथाम् शीलयेध्वम्
उत्तमशीलयेय शीलयेवहि शीलयेमहि


कर्मणिएकद्विबहु
प्रथमशील्येत शील्येयाताम् शील्येरन्
मध्यमशील्येथाः शील्येयाथाम् शील्येध्वम्
उत्तमशील्येय शील्येवहि शील्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशीलयतु शीलयताम् शीलयन्तु
मध्यमशीलय शीलयतम् शीलयत
उत्तमशीलयानि शीलयाव शीलयाम


आत्मनेपदेएकद्विबहु
प्रथमशीलयताम् शीलयेताम् शीलयन्ताम्
मध्यमशीलयस्व शीलयेथाम् शीलयध्वम्
उत्तमशीलयै शीलयावहै शीलयामहै


कर्मणिएकद्विबहु
प्रथमशील्यताम् शील्येताम् शील्यन्ताम्
मध्यमशील्यस्व शील्येथाम् शील्यध्वम्
उत्तमशील्यै शील्यावहै शील्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशीलयिष्यति शीलयिष्यतः शीलयिष्यन्ति
मध्यमशीलयिष्यसि शीलयिष्यथः शीलयिष्यथ
उत्तमशीलयिष्यामि शीलयिष्यावः शीलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशीलयिष्यते शीलयिष्येते शीलयिष्यन्ते
मध्यमशीलयिष्यसे शीलयिष्येथे शीलयिष्यध्वे
उत्तमशीलयिष्ये शीलयिष्यावहे शीलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशीलयिता शीलयितारौ शीलयितारः
मध्यमशीलयितासि शीलयितास्थः शीलयितास्थ
उत्तमशीलयितास्मि शीलयितास्वः शीलयितास्मः

कृदन्त

क्त
शीलित m. n. शीलिता f.

क्तवतु
शीलितवत् m. n. शीलितवती f.

शतृ
शीलयत् m. n. शीलयन्ती f.

शानच्
शीलयमान m. n. शीलयमाना f.

शानच् कर्मणि
शील्यमान m. n. शील्यमाना f.

लुडादेश पर
शीलयिष्यत् m. n. शीलयिष्यन्ती f.

लुडादेश आत्म
शीलयिष्यमाण m. n. शीलयिष्यमाणा f.

यत्
शील्य m. n. शील्या f.

अनीयर्
शीलनीय m. n. शीलनीया f.

तव्य
शीलयितव्य m. n. शीलयितव्या f.

अव्यय

तुमुन्
शीलयितुम्

क्त्वा
शीलयित्वा

ल्यप्
॰शील्य

लिट्
शीलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria