Conjugation tables of śīl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśīlāmi śīlāvaḥ śīlāmaḥ
Secondśīlasi śīlathaḥ śīlatha
Thirdśīlati śīlataḥ śīlanti


PassiveSingularDualPlural
Firstśīlye śīlyāvahe śīlyāmahe
Secondśīlyase śīlyethe śīlyadhve
Thirdśīlyate śīlyete śīlyante


Imperfect

ActiveSingularDualPlural
Firstaśīlam aśīlāva aśīlāma
Secondaśīlaḥ aśīlatam aśīlata
Thirdaśīlat aśīlatām aśīlan


PassiveSingularDualPlural
Firstaśīlye aśīlyāvahi aśīlyāmahi
Secondaśīlyathāḥ aśīlyethām aśīlyadhvam
Thirdaśīlyata aśīlyetām aśīlyanta


Optative

ActiveSingularDualPlural
Firstśīleyam śīleva śīlema
Secondśīleḥ śīletam śīleta
Thirdśīlet śīletām śīleyuḥ


PassiveSingularDualPlural
Firstśīlyeya śīlyevahi śīlyemahi
Secondśīlyethāḥ śīlyeyāthām śīlyedhvam
Thirdśīlyeta śīlyeyātām śīlyeran


Imperative

ActiveSingularDualPlural
Firstśīlāni śīlāva śīlāma
Secondśīla śīlatam śīlata
Thirdśīlatu śīlatām śīlantu


PassiveSingularDualPlural
Firstśīlyai śīlyāvahai śīlyāmahai
Secondśīlyasva śīlyethām śīlyadhvam
Thirdśīlyatām śīlyetām śīlyantām


Future

ActiveSingularDualPlural
Firstśīliṣyāmi śīliṣyāvaḥ śīliṣyāmaḥ
Secondśīliṣyasi śīliṣyathaḥ śīliṣyatha
Thirdśīliṣyati śīliṣyataḥ śīliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstśīlitāsmi śīlitāsvaḥ śīlitāsmaḥ
Secondśīlitāsi śīlitāsthaḥ śīlitāstha
Thirdśīlitā śīlitārau śīlitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśīla śiśīliva śiśīlima
Secondśiśīlitha śiśīlathuḥ śiśīla
Thirdśiśīla śiśīlatuḥ śiśīluḥ


Benedictive

ActiveSingularDualPlural
Firstśīlyāsam śīlyāsva śīlyāsma
Secondśīlyāḥ śīlyāstam śīlyāsta
Thirdśīlyāt śīlyāstām śīlyāsuḥ

Participles

Past Passive Participle
śīlta m. n. śīltā f.

Past Active Participle
śīltavat m. n. śīltavatī f.

Present Active Participle
śīlat m. n. śīlantī f.

Present Passive Participle
śīlyamāna m. n. śīlyamānā f.

Future Active Participle
śīliṣyat m. n. śīliṣyantī f.

Future Passive Participle
śīlitavya m. n. śīlitavyā f.

Future Passive Participle
śīlya m. n. śīlyā f.

Future Passive Participle
śīlanīya m. n. śīlanīyā f.

Perfect Active Participle
śiśīlvas m. n. śiśīluṣī f.

Indeclinable forms

Infinitive
śīlitum

Absolutive
śīltvā

Absolutive
-śīlya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśīlayāmi śīlayāvaḥ śīlayāmaḥ
Secondśīlayasi śīlayathaḥ śīlayatha
Thirdśīlayati śīlayataḥ śīlayanti


MiddleSingularDualPlural
Firstśīlaye śīlayāvahe śīlayāmahe
Secondśīlayase śīlayethe śīlayadhve
Thirdśīlayate śīlayete śīlayante


PassiveSingularDualPlural
Firstśīlye śīlyāvahe śīlyāmahe
Secondśīlyase śīlyethe śīlyadhve
Thirdśīlyate śīlyete śīlyante


Imperfect

ActiveSingularDualPlural
Firstaśīlayam aśīlayāva aśīlayāma
Secondaśīlayaḥ aśīlayatam aśīlayata
Thirdaśīlayat aśīlayatām aśīlayan


MiddleSingularDualPlural
Firstaśīlaye aśīlayāvahi aśīlayāmahi
Secondaśīlayathāḥ aśīlayethām aśīlayadhvam
Thirdaśīlayata aśīlayetām aśīlayanta


PassiveSingularDualPlural
Firstaśīlye aśīlyāvahi aśīlyāmahi
Secondaśīlyathāḥ aśīlyethām aśīlyadhvam
Thirdaśīlyata aśīlyetām aśīlyanta


Optative

ActiveSingularDualPlural
Firstśīlayeyam śīlayeva śīlayema
Secondśīlayeḥ śīlayetam śīlayeta
Thirdśīlayet śīlayetām śīlayeyuḥ


MiddleSingularDualPlural
Firstśīlayeya śīlayevahi śīlayemahi
Secondśīlayethāḥ śīlayeyāthām śīlayedhvam
Thirdśīlayeta śīlayeyātām śīlayeran


PassiveSingularDualPlural
Firstśīlyeya śīlyevahi śīlyemahi
Secondśīlyethāḥ śīlyeyāthām śīlyedhvam
Thirdśīlyeta śīlyeyātām śīlyeran


Imperative

ActiveSingularDualPlural
Firstśīlayāni śīlayāva śīlayāma
Secondśīlaya śīlayatam śīlayata
Thirdśīlayatu śīlayatām śīlayantu


MiddleSingularDualPlural
Firstśīlayai śīlayāvahai śīlayāmahai
Secondśīlayasva śīlayethām śīlayadhvam
Thirdśīlayatām śīlayetām śīlayantām


PassiveSingularDualPlural
Firstśīlyai śīlyāvahai śīlyāmahai
Secondśīlyasva śīlyethām śīlyadhvam
Thirdśīlyatām śīlyetām śīlyantām


Future

ActiveSingularDualPlural
Firstśīlayiṣyāmi śīlayiṣyāvaḥ śīlayiṣyāmaḥ
Secondśīlayiṣyasi śīlayiṣyathaḥ śīlayiṣyatha
Thirdśīlayiṣyati śīlayiṣyataḥ śīlayiṣyanti


MiddleSingularDualPlural
Firstśīlayiṣye śīlayiṣyāvahe śīlayiṣyāmahe
Secondśīlayiṣyase śīlayiṣyethe śīlayiṣyadhve
Thirdśīlayiṣyate śīlayiṣyete śīlayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśīlayitāsmi śīlayitāsvaḥ śīlayitāsmaḥ
Secondśīlayitāsi śīlayitāsthaḥ śīlayitāstha
Thirdśīlayitā śīlayitārau śīlayitāraḥ

Participles

Past Passive Participle
śīlita m. n. śīlitā f.

Past Active Participle
śīlitavat m. n. śīlitavatī f.

Present Active Participle
śīlayat m. n. śīlayantī f.

Present Middle Participle
śīlayamāna m. n. śīlayamānā f.

Present Passive Participle
śīlyamāna m. n. śīlyamānā f.

Future Active Participle
śīlayiṣyat m. n. śīlayiṣyantī f.

Future Middle Participle
śīlayiṣyamāṇa m. n. śīlayiṣyamāṇā f.

Future Passive Participle
śīlya m. n. śīlyā f.

Future Passive Participle
śīlanīya m. n. śīlanīyā f.

Future Passive Participle
śīlayitavya m. n. śīlayitavyā f.

Indeclinable forms

Infinitive
śīlayitum

Absolutive
śīlayitvā

Absolutive
-śīlya

Periphrastic Perfect
śīlayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria