सुबन्तावली ?शीलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशीलयिष्यमाणः शीलयिष्यमाणौ शीलयिष्यमाणाः
सम्बोधनम्शीलयिष्यमाण शीलयिष्यमाणौ शीलयिष्यमाणाः
द्वितीयाशीलयिष्यमाणम् शीलयिष्यमाणौ शीलयिष्यमाणान्
तृतीयाशीलयिष्यमाणेन शीलयिष्यमाणाभ्याम् शीलयिष्यमाणैः शीलयिष्यमाणेभिः
चतुर्थीशीलयिष्यमाणाय शीलयिष्यमाणाभ्याम् शीलयिष्यमाणेभ्यः
पञ्चमीशीलयिष्यमाणात् शीलयिष्यमाणाभ्याम् शीलयिष्यमाणेभ्यः
षष्ठीशीलयिष्यमाणस्य शीलयिष्यमाणयोः शीलयिष्यमाणानाम्
सप्तमीशीलयिष्यमाणे शीलयिष्यमाणयोः शीलयिष्यमाणेषु

समास शीलयिष्यमाण

अव्यय ॰शीलयिष्यमाणम् ॰शीलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria