तिङन्तावली शङ्क्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमशङ्कते शङ्केते शङ्कन्ते
मध्यमशङ्कसे शङ्केथे शङ्कध्वे
उत्तमशङ्के शङ्कावहे शङ्कामहे


कर्मणिएकद्विबहु
प्रथमशङ्क्यते शङ्क्येते शङ्क्यन्ते
मध्यमशङ्क्यसे शङ्क्येथे शङ्क्यध्वे
उत्तमशङ्क्ये शङ्क्यावहे शङ्क्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअशङ्कत अशङ्केताम् अशङ्कन्त
मध्यमअशङ्कथाः अशङ्केथाम् अशङ्कध्वम्
उत्तमअशङ्के अशङ्कावहि अशङ्कामहि


कर्मणिएकद्विबहु
प्रथमअशङ्क्यत अशङ्क्येताम् अशङ्क्यन्त
मध्यमअशङ्क्यथाः अशङ्क्येथाम् अशङ्क्यध्वम्
उत्तमअशङ्क्ये अशङ्क्यावहि अशङ्क्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमशङ्केत शङ्केयाताम् शङ्केरन्
मध्यमशङ्केथाः शङ्केयाथाम् शङ्केध्वम्
उत्तमशङ्केय शङ्केवहि शङ्केमहि


कर्मणिएकद्विबहु
प्रथमशङ्क्येत शङ्क्येयाताम् शङ्क्येरन्
मध्यमशङ्क्येथाः शङ्क्येयाथाम् शङ्क्येध्वम्
उत्तमशङ्क्येय शङ्क्येवहि शङ्क्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमशङ्कताम् शङ्केताम् शङ्कन्ताम्
मध्यमशङ्कस्व शङ्केथाम् शङ्कध्वम्
उत्तमशङ्कै शङ्कावहै शङ्कामहै


कर्मणिएकद्विबहु
प्रथमशङ्क्यताम् शङ्क्येताम् शङ्क्यन्ताम्
मध्यमशङ्क्यस्व शङ्क्येथाम् शङ्क्यध्वम्
उत्तमशङ्क्यै शङ्क्यावहै शङ्क्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमशङ्किष्यते शङ्किष्येते शङ्किष्यन्ते
मध्यमशङ्किष्यसे शङ्किष्येथे शङ्किष्यध्वे
उत्तमशङ्किष्ये शङ्किष्यावहे शङ्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशङ्किता शङ्कितारौ शङ्कितारः
मध्यमशङ्कितासि शङ्कितास्थः शङ्कितास्थ
उत्तमशङ्कितास्मि शङ्कितास्वः शङ्कितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमशशङ्के शशङ्काते शशङ्किरे
मध्यमशशङ्किषे शशङ्काथे शशङ्किध्वे
उत्तमशशङ्के शशङ्किवहे शशङ्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमशङ्क्यात् शङ्क्यास्ताम् शङ्क्यासुः
मध्यमशङ्क्याः शङ्क्यास्तम् शङ्क्यास्त
उत्तमशङ्क्यासम् शङ्क्यास्व शङ्क्यास्म

कृदन्त

क्त
शङ्कित m. n. शङ्किता f.

क्तवतु
शङ्कितवत् m. n. शङ्कितवती f.

शानच्
शङ्कमान m. n. शङ्कमाना f.

शानच् कर्मणि
शङ्क्यमान m. n. शङ्क्यमाना f.

लुडादेश आत्म
शङ्किष्यमाण m. n. शङ्किष्यमाणा f.

तव्य
शङ्कितव्य m. n. शङ्कितव्या f.

यत्
शङ्क्य m. n. शङ्क्या f.

अनीयर्
शङ्कनीय m. n. शङ्कनीया f.

लिडादेश आत्म
शशङ्कान m. n. शशङ्काना f.

अव्यय

तुमुन्
शङ्कितुम्

क्त्वा
शङ्कित्वा

ल्यप्
॰शङ्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria