सुबन्तावली ?शशङ्कान

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशङ्कानम् शशङ्काने शशङ्कानानि
सम्बोधनम्शशङ्कान शशङ्काने शशङ्कानानि
द्वितीयाशशङ्कानम् शशङ्काने शशङ्कानानि
तृतीयाशशङ्कानेन शशङ्कानाभ्याम् शशङ्कानैः
चतुर्थीशशङ्कानाय शशङ्कानाभ्याम् शशङ्कानेभ्यः
पञ्चमीशशङ्कानात् शशङ्कानाभ्याम् शशङ्कानेभ्यः
षष्ठीशशङ्कानस्य शशङ्कानयोः शशङ्कानानाम्
सप्तमीशशङ्काने शशङ्कानयोः शशङ्कानेषु

समास शशङ्कान

अव्यय ॰शशङ्कानम् ॰शशङ्कानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria