Conjugation tables of śaṅk

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśaṅke śaṅkāvahe śaṅkāmahe
Secondśaṅkase śaṅkethe śaṅkadhve
Thirdśaṅkate śaṅkete śaṅkante


PassiveSingularDualPlural
Firstśaṅkye śaṅkyāvahe śaṅkyāmahe
Secondśaṅkyase śaṅkyethe śaṅkyadhve
Thirdśaṅkyate śaṅkyete śaṅkyante


Imperfect

MiddleSingularDualPlural
Firstaśaṅke aśaṅkāvahi aśaṅkāmahi
Secondaśaṅkathāḥ aśaṅkethām aśaṅkadhvam
Thirdaśaṅkata aśaṅketām aśaṅkanta


PassiveSingularDualPlural
Firstaśaṅkye aśaṅkyāvahi aśaṅkyāmahi
Secondaśaṅkyathāḥ aśaṅkyethām aśaṅkyadhvam
Thirdaśaṅkyata aśaṅkyetām aśaṅkyanta


Optative

MiddleSingularDualPlural
Firstśaṅkeya śaṅkevahi śaṅkemahi
Secondśaṅkethāḥ śaṅkeyāthām śaṅkedhvam
Thirdśaṅketa śaṅkeyātām śaṅkeran


PassiveSingularDualPlural
Firstśaṅkyeya śaṅkyevahi śaṅkyemahi
Secondśaṅkyethāḥ śaṅkyeyāthām śaṅkyedhvam
Thirdśaṅkyeta śaṅkyeyātām śaṅkyeran


Imperative

MiddleSingularDualPlural
Firstśaṅkai śaṅkāvahai śaṅkāmahai
Secondśaṅkasva śaṅkethām śaṅkadhvam
Thirdśaṅkatām śaṅketām śaṅkantām


PassiveSingularDualPlural
Firstśaṅkyai śaṅkyāvahai śaṅkyāmahai
Secondśaṅkyasva śaṅkyethām śaṅkyadhvam
Thirdśaṅkyatām śaṅkyetām śaṅkyantām


Future

MiddleSingularDualPlural
Firstśaṅkiṣye śaṅkiṣyāvahe śaṅkiṣyāmahe
Secondśaṅkiṣyase śaṅkiṣyethe śaṅkiṣyadhve
Thirdśaṅkiṣyate śaṅkiṣyete śaṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaṅkitāsmi śaṅkitāsvaḥ śaṅkitāsmaḥ
Secondśaṅkitāsi śaṅkitāsthaḥ śaṅkitāstha
Thirdśaṅkitā śaṅkitārau śaṅkitāraḥ


Perfect

MiddleSingularDualPlural
Firstśaśaṅke śaśaṅkivahe śaśaṅkimahe
Secondśaśaṅkiṣe śaśaṅkāthe śaśaṅkidhve
Thirdśaśaṅke śaśaṅkāte śaśaṅkire


Benedictive

ActiveSingularDualPlural
Firstśaṅkyāsam śaṅkyāsva śaṅkyāsma
Secondśaṅkyāḥ śaṅkyāstam śaṅkyāsta
Thirdśaṅkyāt śaṅkyāstām śaṅkyāsuḥ

Participles

Past Passive Participle
śaṅkita m. n. śaṅkitā f.

Past Active Participle
śaṅkitavat m. n. śaṅkitavatī f.

Present Middle Participle
śaṅkamāna m. n. śaṅkamānā f.

Present Passive Participle
śaṅkyamāna m. n. śaṅkyamānā f.

Future Middle Participle
śaṅkiṣyamāṇa m. n. śaṅkiṣyamāṇā f.

Future Passive Participle
śaṅkitavya m. n. śaṅkitavyā f.

Future Passive Participle
śaṅkya m. n. śaṅkyā f.

Future Passive Participle
śaṅkanīya m. n. śaṅkanīyā f.

Perfect Middle Participle
śaśaṅkāna m. n. śaśaṅkānā f.

Indeclinable forms

Infinitive
śaṅkitum

Absolutive
śaṅkitvā

Absolutive
-śaṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria