सुबन्तावली ?शटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशटत् शटन्ती शटती शटन्ति
सम्बोधनम्शटत् शटन्ती शटती शटन्ति
द्वितीयाशटत् शटन्ती शटती शटन्ति
तृतीयाशटता शटद्भ्याम् शटद्भिः
चतुर्थीशटते शटद्भ्याम् शटद्भ्यः
पञ्चमीशटतः शटद्भ्याम् शटद्भ्यः
षष्ठीशटतः शटतोः शटताम्
सप्तमीशटति शटतोः शटत्सु

अव्यय ॰शटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria