सुबन्तावली ?शटत्

Roma

पुमान्एकद्विबहु
प्रथमाशटन् शटन्तौ शटन्तः
सम्बोधनम्शटन् शटन्तौ शटन्तः
द्वितीयाशटन्तम् शटन्तौ शटतः
तृतीयाशटता शटद्भ्याम् शटद्भिः
चतुर्थीशटते शटद्भ्याम् शटद्भ्यः
पञ्चमीशटतः शटद्भ्याम् शटद्भ्यः
षष्ठीशटतः शटतोः शटताम्
सप्तमीशटति शटतोः शटत्सु

समास शटत्

अव्यय ॰शटन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria