सुबन्तावली ?शटमाना

Roma

स्त्रीएकद्विबहु
प्रथमाशटमाना शटमाने शटमानाः
सम्बोधनम्शटमाने शटमाने शटमानाः
द्वितीयाशटमानाम् शटमाने शटमानाः
तृतीयाशटमानया शटमानाभ्याम् शटमानाभिः
चतुर्थीशटमानायै शटमानाभ्याम् शटमानाभ्यः
पञ्चमीशटमानायाः शटमानाभ्याम् शटमानाभ्यः
षष्ठीशटमानायाः शटमानयोः शटमानानाम्
सप्तमीशटमानायाम् शटमानयोः शटमानासु

अव्यय ॰शटमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria