सुबन्तावली ?शंसयत्

Roma

पुमान्एकद्विबहु
प्रथमाशंसयन् शंसयन्तौ शंसयन्तः
सम्बोधनम्शंसयन् शंसयन्तौ शंसयन्तः
द्वितीयाशंसयन्तम् शंसयन्तौ शंसयतः
तृतीयाशंसयता शंसयद्भ्याम् शंसयद्भिः
चतुर्थीशंसयते शंसयद्भ्याम् शंसयद्भ्यः
पञ्चमीशंसयतः शंसयद्भ्याम् शंसयद्भ्यः
षष्ठीशंसयतः शंसयतोः शंसयताम्
सप्तमीशंसयति शंसयतोः शंसयत्सु

समास शंसयत्

अव्यय ॰शंसयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria