तिङन्तावली यु२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयुयोति युयुतः युय्वति
मध्यमयुयोषि युयुथः युयुथ
उत्तमयुयोमि युयुवः युयुमः


कर्मणिएकद्विबहु
प्रथमयूयते यूयेते यूयन्ते
मध्यमयूयसे यूयेथे यूयध्वे
उत्तमयूये यूयावहे यूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयुयोत् अयुयुताम् अयुयवुः
मध्यमअयुयोः अयुयुतम् अयुयुत
उत्तमअयुयवम् अयुयुव अयुयुम


कर्मणिएकद्विबहु
प्रथमअयूयत अयूयेताम् अयूयन्त
मध्यमअयूयथाः अयूयेथाम् अयूयध्वम्
उत्तमअयूये अयूयावहि अयूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयुयुयात् युयुयाताम् युयुयुः
मध्यमयुयुयाः युयुयातम् युयुयात
उत्तमयुयुयाम् युयुयाव युयुयाम


कर्मणिएकद्विबहु
प्रथमयूयेत यूयेयाताम् यूयेरन्
मध्यमयूयेथाः यूयेयाथाम् यूयेध्वम्
उत्तमयूयेय यूयेवहि यूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयुयोतु युयुताम् युय्वतु
मध्यमयुयुहि युयुतम् युयुत
उत्तमयुयवानि युयवाव युयवाम


आत्मनेपदेएकद्विबहु
प्रथम
मध्यमयुयुध्वम्
उत्तम


कर्मणिएकद्विबहु
प्रथमयूयताम् यूयेताम् यूयन्ताम्
मध्यमयूयस्व यूयेथाम् यूयध्वम्
उत्तमयूयै यूयावहै यूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयविष्यति यविष्यतः यविष्यन्ति
मध्यमयविष्यसि यविष्यथः यविष्यथ
उत्तमयविष्यामि यविष्यावः यविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमयविता यवितारौ यवितारः
मध्यमयवितासि यवितास्थः यवितास्थ
उत्तमयवितास्मि यवितास्वः यवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमयुयाव युयुवतुः युयुवुः
मध्यमयुयोथ युयविथ युयुवथुः युयुव
उत्तमयुयाव युयव युयुव युयविव युयुम युयविम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयूयात् यूयास्ताम् यूयासुः
मध्यमयूयाः यूयास्तम् यूयास्त
उत्तमयूयासम् यूयास्व यूयास्म

कृदन्त

क्त
युत m. n. युता f.

क्तवतु
युतवत् m. n. युतवती f.

शतृ
युय्वत् m. n. युय्वती f.

शानच् कर्मणि
यूयमान m. n. यूयमाना f.

लुडादेश पर
यविष्यत् m. n. यविष्यन्ती f.

तव्य
यवितव्य m. n. यवितव्या f.

लिडादेश पर
युयुवस् m. n. युयूषी f.

अव्यय

तुमुन्
यवितुम्

क्त्वा
युत्वा

ल्यप्
॰युत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमयावयति यावयतः यावयन्ति
मध्यमयावयसि यावयथः यावयथ
उत्तमयावयामि यावयावः यावयामः


आत्मनेपदेएकद्विबहु
प्रथमयावयते यावयेते यावयन्ते
मध्यमयावयसे यावयेथे यावयध्वे
उत्तमयावये यावयावहे यावयामहे


कर्मणिएकद्विबहु
प्रथमयाव्यते याव्येते याव्यन्ते
मध्यमयाव्यसे याव्येथे याव्यध्वे
उत्तमयाव्ये याव्यावहे याव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयावयत् अयावयताम् अयावयन्
मध्यमअयावयः अयावयतम् अयावयत
उत्तमअयावयम् अयावयाव अयावयाम


आत्मनेपदेएकद्विबहु
प्रथमअयावयत अयावयेताम् अयावयन्त
मध्यमअयावयथाः अयावयेथाम् अयावयध्वम्
उत्तमअयावये अयावयावहि अयावयामहि


कर्मणिएकद्विबहु
प्रथमअयाव्यत अयाव्येताम् अयाव्यन्त
मध्यमअयाव्यथाः अयाव्येथाम् अयाव्यध्वम्
उत्तमअयाव्ये अयाव्यावहि अयाव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयावयेत् यावयेताम् यावयेयुः
मध्यमयावयेः यावयेतम् यावयेत
उत्तमयावयेयम् यावयेव यावयेम


आत्मनेपदेएकद्विबहु
प्रथमयावयेत यावयेयाताम् यावयेरन्
मध्यमयावयेथाः यावयेयाथाम् यावयेध्वम्
उत्तमयावयेय यावयेवहि यावयेमहि


कर्मणिएकद्विबहु
प्रथमयाव्येत याव्येयाताम् याव्येरन्
मध्यमयाव्येथाः याव्येयाथाम् याव्येध्वम्
उत्तमयाव्येय याव्येवहि याव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयावयतु यावयताम् यावयन्तु
मध्यमयावय यावयतम् यावयत
उत्तमयावयानि यावयाव यावयाम


आत्मनेपदेएकद्विबहु
प्रथमयावयताम् यावयेताम् यावयन्ताम्
मध्यमयावयस्व यावयेथाम् यावयध्वम्
उत्तमयावयै यावयावहै यावयामहै


कर्मणिएकद्विबहु
प्रथमयाव्यताम् याव्येताम् याव्यन्ताम्
मध्यमयाव्यस्व याव्येथाम् याव्यध्वम्
उत्तमयाव्यै याव्यावहै याव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयावयिष्यति यावयिष्यतः यावयिष्यन्ति
मध्यमयावयिष्यसि यावयिष्यथः यावयिष्यथ
उत्तमयावयिष्यामि यावयिष्यावः यावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयावयिष्यते यावयिष्येते यावयिष्यन्ते
मध्यमयावयिष्यसे यावयिष्येथे यावयिष्यध्वे
उत्तमयावयिष्ये यावयिष्यावहे यावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयावयिता यावयितारौ यावयितारः
मध्यमयावयितासि यावयितास्थः यावयितास्थ
उत्तमयावयितास्मि यावयितास्वः यावयितास्मः

कृदन्त

क्त
यावित m. n. याविता f.

क्तवतु
यावितवत् m. n. यावितवती f.

शतृ
यावयत् m. n. यावयन्ती f.

शानच्
यावयमान m. n. यावयमाना f.

शानच् कर्मणि
याव्यमान m. n. याव्यमाना f.

लुडादेश पर
यावयिष्यत् m. n. यावयिष्यन्ती f.

लुडादेश आत्म
यावयिष्यमाण m. n. यावयिष्यमाणा f.

यत्
याव्य m. n. याव्या f.

अनीयर्
यावनीय m. n. यावनीया f.

तव्य
यावयितव्य m. n. यावयितव्या f.

अव्यय

तुमुन्
यावयितुम्

क्त्वा
यावयित्वा

ल्यप्
॰याव्य

लिट्
यावयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria