सुबन्तावली ?यावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमायावयिष्यन्ती यावयिष्यन्त्यौ यावयिष्यन्त्यः
सम्बोधनम्यावयिष्यन्ति यावयिष्यन्त्यौ यावयिष्यन्त्यः
द्वितीयायावयिष्यन्तीम् यावयिष्यन्त्यौ यावयिष्यन्तीः
तृतीयायावयिष्यन्त्या यावयिष्यन्तीभ्याम् यावयिष्यन्तीभिः
चतुर्थीयावयिष्यन्त्यै यावयिष्यन्तीभ्याम् यावयिष्यन्तीभ्यः
पञ्चमीयावयिष्यन्त्याः यावयिष्यन्तीभ्याम् यावयिष्यन्तीभ्यः
षष्ठीयावयिष्यन्त्याः यावयिष्यन्त्योः यावयिष्यन्तीनाम्
सप्तमीयावयिष्यन्त्याम् यावयिष्यन्त्योः यावयिष्यन्तीषु

समास यावयिष्यन्ति यावयिष्यन्ती

अव्यय ॰यावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria