सुबन्तावली ?यावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमायावयिष्यमाणः यावयिष्यमाणौ यावयिष्यमाणाः
सम्बोधनम्यावयिष्यमाण यावयिष्यमाणौ यावयिष्यमाणाः
द्वितीयायावयिष्यमाणम् यावयिष्यमाणौ यावयिष्यमाणान्
तृतीयायावयिष्यमाणेन यावयिष्यमाणाभ्याम् यावयिष्यमाणैः यावयिष्यमाणेभिः
चतुर्थीयावयिष्यमाणाय यावयिष्यमाणाभ्याम् यावयिष्यमाणेभ्यः
पञ्चमीयावयिष्यमाणात् यावयिष्यमाणाभ्याम् यावयिष्यमाणेभ्यः
षष्ठीयावयिष्यमाणस्य यावयिष्यमाणयोः यावयिष्यमाणानाम्
सप्तमीयावयिष्यमाणे यावयिष्यमाणयोः यावयिष्यमाणेषु

समास यावयिष्यमाण

अव्यय ॰यावयिष्यमाणम् ॰यावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria